Cow Essay in Sanskrit गाय पर संस्कृत में निबंध

इस पोस्ट में आपको गाय (धेनु) पे संस्कृत में निबंध मिलेगा। गाय को भारतवर्ष में माता की उपाधि दी गई है, और यह हिन्दुओं के लिए पूजनीय भी है।

इस पोस्ट में आपको गाय पर संस्कृत में निबंध के साथ-साथ गाय पर संस्कृत में 10 लाइन (10 lines on Cow in Sanskrit) और गाय पर संस्कृत में 5 लाइन (5 lines on Cow in Sanskrit)

Cow essay in Sanskrit

गौ: एकः चतुष्पात पशुः अस्ति । अस्या: एकं पुच्छम् भवति । वे श्रंगे भवतः । चत्वारः पादाः भवन्ति । अस्या: गले एकं गल्कम्ब्लम् भवति । इदं गल्कम्ब्लम् अन्यापशुनाम न भवति । गौ: तृणचारी पशुः अस्ति । इयं वनेषु भ्रमति घासम तृणं च चरति । अस्याः स्वभाव अतीव सरलः भवति । गौ: महान उपकारी पशुः अस्ति । इयं दुग्धं ददाति । दुग्धेन दधि भवति । अस्या: दधि दुग्धं घृतं च अतीव पवित्रं हितकारकं च भवति । गौ: गोमयं ददाति । गोमयेन गृहे लिप्यते । पूजाकार्ये अपि गोमयस्य उपयोगो भवति । गौमूत्रेण च अनेके रोगाः नृश्यन्ति । गौ पशु नास्ति । सा माता अस्ति, पिता अस्ति, देवता अस्ति ।

Essay on Cow in Sanskrit

हिन्दूसमाजे धेनुं “ गौ माता ” इति मत: । धेनो: महिम्नः वर्णनं वेदेषु अपि कृतम् अस्ति । धेनुः एका निष्पाप पशू अस्ति या अस्मभ्यं दुग्धं ददाति । धेनो: दुग्धं पौष्टिकं गुणैः परिपूर्णम् भवति । गौमूत्रेण चर्मरोगस्य नाश: भवति । गौविशिन: उर्वरकस्य निर्माणं भवति तथाञ्च उपलेपनं ईंधनं कार्ये प्रयुज्यते । परन्तु केचन् जना: धेनुं हन्ति इदम् उचितं न अस्ति, धेनु: जीवनदायिनी अस्ति ।

Class 8 Essay on Cow in Sanskrit in 10 Lines (संस्कृत में धेनु का निबंध)

अस्माकं देशस्य सर्वश्रेष्ठः पशुः गौः अस्ति । अस्माकं देशे गौ: मातृवत् पूज्या अस्ति । गौ: अस्मभ्यं मधुरं दुग्धं ददाति । गौदुग्धेभ्यः दधिः, घृतम् च जायते । गोघृतं अतीव पवित्रं मन्यते । गौ: अस्माकं बहुउपकारं करोति । गोवत्साः एव वृषभाः भवन्ति । वृषभाः हलेन क्षेत्राणि कर्षन्ति । गोमयेन उपलानि निर्मीयन्ते । गोमयेन उर्वराशक्तिः वर्धते । उपलानां प्रयोग इंधने अपि भवति । गौ: घासं – तृणं च खादति । गौ: अस्मभ्यं अतीव उपयोगी अस्ति । अतः वयं गाम् गोमाता अपि कथयामः ।

short essay on Cow in Sanskrit (dhenu essay in Sanskrit)

धेनुः ग्राम्यः पशुः । धेनुः मधुरं दुग्धं ददाति । सा धायं तृणं घासं च भक्षयति । धेनोः दुग्धं दधि भवति । दधि मथित्वा तक्रं साधयन्ति । दध्नः नवनीतं जायते । नवनीतात घृतं भवति । धेनोः क्षीरं दहि तक्रम् घृतं च पथ्यानि भवन्ति ।

भारतदेशे जनैः धनुः पूज्यते । धेनोः द्वे शृङ्गे वर्तते । तस्याः एकं दीर्घ पुच्छं अस्ति । तस्याः चत्वारः पादाः सन्ति । धेनवः शुक्लाः श्यामाः रक्ताश्च भवन्ति । । शिशवः रुग्णाश्च धेनुदुग्धं पिबन्ति । धेनोः परिपालनं क्षमाय भवति ।

• Essay on My College in Sanskrit.
• Essay on Holi in Sanskrit.
• गणतंत्र दिवस पर संस्कृत में निबंध
• Essay on Diwali in Sanskrit.
• संस्कृत भाषा के महत्व पर संस्कृत में निबंध
Best Sanskrit Quotes
Sanskrit Quotes with Hindi Meaning

[tag] dhenu ka nibandh sanskrit mein. dhenu ka nibandh. dhenu essay in sanskrit. dhenu nibandh sanskrit. dhenu par sanskrit mein nibandh. essay on cow in sanskrit language.

Leave a Comment