essay on importance of sanskrit in sanskrit. संस्कृतभाषायाः महत्त्वम् । संस्कृत भाषा के महत्व पर संस्कृत में निबंध

इस पोस्ट में आपको संस्कृत भाषा के महत्व पर संस्कृत भाषा में निबंध मिलेगा। संस्कृत भाषा में निबंध विभिन्न कक्षा के विद्यार्थियों के लिए उपयोगी होता है।

इस पोस्ट में आप essay on importance of sanskrit in sanskrit. sanskrit ka mahatva in sanskrit essay. sanskrit bhashyam mahatvam in sanskrit. sanskrit bhasha nibandh in sanskrit language. 10 lines on importance of sanskrit language in sanskrit. के बारे में पढ़ेंगे।

In this post you will get an essay in Sanskrit on the importance of Sanskrit language. Essay in Sanskrit language is useful for different class students.

10 lines on importance of sanskrit language in sanskrit

हम यहाँ आपको संस्कृत भाषा के महत्व पर संस्कृत में निबंध के साथ-साथ कम शब्दों में संस्कृत के महत्व पर भी निबंध उपलब्ध कराएंगे जो कि छोटी कक्षा के विद्यार्थियों के काम आएगा।

संस्कृतभाषायाः महत्त्वम्

प्रस्तावना

संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता भाषा संस्कृतभाषेति निगद्यते। सर्वविधदोषशून्यत्वादियं भाषा देवभाषा, गीर्वाणगी: इत्यादिभिः शब्दैः संबोध्यते। अतोऽन्या भाषा प्राकृतभाषापदवी प्राप्ता।

संस्कृतभाषाया उपयोगिता , महत्त्वं लाभाश्च

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् , सर्वे जना : संस्कृतभाषाम् एव वदन्ति स्म । अत : ईसवीयसंवत्सरात्पूर्व प्रायः समग्रमपि साहित्यं संस्कृतभाषायामेव उपलभ्यते । संस्कृतभाषायाः सर्वे जनाः प्रयोगं कुर्वन्ति स्म , इति तु निरुक्तमहाभाष्यादिग्रन्थेभ्यः सर्वथा सिद्धमेव । आधुनिक भाषाविज्ञानमपि एतदेव सनिश्चयं प्रमाणयति ।

तत्साहित्यम

संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति , येषां महत्त्वमद्यापि सर्वोपरि वर्तते । वेदेषु मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया निर्धारणं वर्तते । वेदानां । व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति । तदनन्तरम् अध्यात्मविषयप्रतिपादिका उपनिषदः सन्ति , यासां । महिमा पाश्चात्त्यैरपि नि : संकोचं गीयते । ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति , ये । विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति । ततश्च श्रौतसूत्राणां , गृह्यसूत्राणां , धर्मसूत्राणां , वेदस्य व्याख्यानभूतानां षडङ्गानां च गणना भवति । महर्षिवाल्मीकिकृतवाल्मीकीयरामायणस्य , महर्षिव्यासकृतमहाभारतस्य च रचना विश्वसाहित्येऽपूर्ण घटना आसीत् । सर्वप्रथमं विशदस्य कवित्वस्य , प्रकृतिसौन्दर्यस्य , नीतिशास्त्रस्य , अध्यात्मविद्यायाः तत्र दर्शनं भवति । तदनन्तरं । कौटिल्यसदृशाः अर्थशास्त्रकाराः भासकालिदासाश्वघोषभवभूतिदण्डिसुबन्धुबाणजयदेवप्रभूतयो । महाकवयो नाट्यकाराश्च पुरतः समायान्ति , येषां जन्मलाभेन न केवल भारतभूमिरेव , अपितु समस्तं विश्वमेतद् धन्यमस्ति । एतेषां कविवराणां गुणगणस्य वनि महाविद्वांसोऽपि असमर्थाः सन्ति , का गणना साधारणानां जनानाम् । भगवद्गीता , पुराणानि , स्मृतिग्रन्थाः अन्यद्विषयकं च सर्व साहित्य संस्कृतस्य माहात्म्यमेवोद्घोषयति ।

उपसंहारः

संस्कृतभाथैव भारतस्य प्राणभूता भाषाऽस्ति । एषैव समस्तं भारतवर्षभेकसूत्रे बध्नाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव कर्तव्यः ।


10 Lines on Importance of Sanskrit

1. देवभाषा वेदभाषा च भवति संस्कृतं ।
2. सम्यक् कृतं इति संस्कृतं ।
3. इयं भाषा देववाणी इति कथ्यते ।
4. वेदाः , रामायणः , महाभारतः , भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि ।
5. सर्वासु भाषासु अपेक्षया संस्कृतभाषायां अधिकपदानि सन्ति ।
6. इयं भाषा वैद्यशास्त्रेष्वपि उपयुज्यति ।
7. इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं ।
8. परन्तु अद्य एतम् भाषायाः स्थिति अत्यन्तं शोचनीयं ।
9. भारतदेशे संस्कृतं मृतभाषा इति ज्ञातः ।
10. जनाः संस्कृतविषये तत्परः नास्ति ।
11. संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं ।


20 lines essay on importance of Sanskrit in Sanskrit language

• संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते ।
• संस्कृतम् भारतस्य जगत : च भाषासु प्राचीनतमा ।
• संस्कृता वाक् , भारती , सुरभारती , अमरभारती , अमरवाणी , सुरवाणी , गीर्वाणवाणी , गीर्वाणी , देववाणी , देवभाषा , दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा ।
• भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः ।
• संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः ।
• तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति ।
• व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति ।
• अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा , वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति ।
• संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति ।
• संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति ।
• वेद – शास्त्र – पुराण – इतिहास – काव्य – नाटक – दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् ।
• न केवलं धर्म – अर्थ – काम – मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक – नैतिक – आध्यात्मिक – लौकिक – पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी ।


5 sentences on sanskrit language in Sanskrit

• संस्कृत भाषा सर्वासु भाषासु प्राचीनतमा इत्यत्र नास्ति कोऽपि विवाद : ।
• संस्कृतभाषा अनेकासां भाषाणां जननी मता ।
• विज्ञानिका : कथयन्ति यत् संस्कृत संगणकस्य कृते सर्वोतम : भाषा अस्ति ।
• संस्कृतभाषायां एव ज्ञानविज्ञानयो : निधि सुरक्षितो अस्ति ।
• संस्कृत अस्माकं सन्मार्गम् उपरी प्रेरयति ।
• संस्कृत भाषायां विश्वसाहितस्य सर्व प्राचीन ग्रन्था : चत्वार : वेद : सन्ति ।
• संस्कृत भाषा एव भारतवर्षम् एकसूत्रे बध्नाति ।
• संस्कृतमेव भारतस्य गौरवं अस्ति अत : अस्याः प्रचार : प्रसार : अस्माकं कर्तव्याः ।


5 lines essay on importance of Sanskrit in Sanskrit

5 lines essay on importance of Sanskrit in Sanskrit
5 lines essay on importance of Sanskrit in Sanskrit

• भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः ।
• संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः ।
• तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति ।
• संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति ।
• संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति ।
• वेद – शास्त्र – पुराण – इतिहास – काव्य – नाटक – दर्शना दिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् ।
• न केवलं धर्म – अर्थ – काम – मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक – नैतिक – आध्यात्मि क – लौकिक – पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी ।


50 animals name in Sanskrit.
50 Opposite Words in Sanskrit With Hindi Meaning.
50 Birds Name in Sanskrit with Hindi, English and Pictures.
numbers in sanskrit.
10 lines on mango in sanskrit.
50 Fruits Name in Sanskrit with image.
25 Flowers name in Sanskrit with hindi meaning.


[tag] संस्कृत भाषा महत्व निबंध संस्कृत में । मम प्रिया भाषा संस्कृत निबंध । मम प्रिय भाषा संस्कृत निबंध in sanskrit । essay on importance of sanskrit in sanskrit. sanskrit ka mahatva in sanskrit essay. sanskrit bhashyam mahatvam in sanskrit. 10 lines on importance of sanskrit language in sanskrit. essay on my favourite language sanskrit in sanskrit. sanskrit bhasha mahatvam in sanskrit language. paragraph on sanskrit bhasha mahatva in sanskrit

14 thoughts on “essay on importance of sanskrit in sanskrit. संस्कृतभाषायाः महत्त्वम् । संस्कृत भाषा के महत्व पर संस्कृत में निबंध”

  1. Really language of essay is very easy and meaningful sense and also given by all types like as parah,headings and points . This is very good feature of this site 🙂😊

    Reply

Leave a Comment