होली पर संस्कृत में निबंध। Essay on Holi in Sanskrit

इस पोस्ट में आपको होली पर्व पर संस्कृत में निबंध मिलेगा। होली हिन्दुओं और भारत का एक प्रमुख त्योहार है, और भारत में बड़े ही हर्षोल्लास के साथ मनाया जाता है।

In this post you will get essay in Sanskrit on Holi festival. which is a major festival of Hindus and India, and is celebrated with great enthusiasm in India.

इस पोस्ट में आपको होली पर संस्कृत भाषा मे लंबे निबंध के साथ-साथ होली में छोटे संस्कृत निबंध जैसे होली पर संस्कृत में 10 वाक्य, होली में संस्कृत में 20 वाक्य का निबंध और होली में 5 लाइन संस्कृत भाषा में। ये संस्कृत भाषा में डीवी पर निबंध छोटी कक्षा के विद्यार्थियों के लिए तो उपयोगी साबित होंगे और उसके साथ संस्कृत भाषा में दीपावली पर निबंध अंग्रेजी माध्यम के बड़ी कक्षा के विद्यार्थियों के लिए भी उपयोगी होंगे।

In this post you will find long essay in Holi on Sanskrit as well as short Sanskrit essay on Holi like 10 sentences in Sanskrit on Holi, 20 sentence essay in Sanskrit in Holi and 5 line in Sanskrit language in Holi. These essays on Holi in Sanskrit language will prove useful for the students of small class and along with the essay on Holi in Sanskrit language will be useful for higher class students of English medium as well.

होली पर संस्कृत निबंध – Essay on Holi in Sanskrit

होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत ।

परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत ।

अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति ।


10 lines on Holi in Sanskrit. होली पर संस्कृत में 10 वाक्य

होलिकोत्सव : अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति ।


Essay on Holi in Sanskrit for class 5, class 6, class 7, class 8

न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति ।


5 Sentences on Holi in Sanskrit. होली पर संस्कृत में 5 वाक्य

होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति ।


Holi wishes in Sanskrit

सर्वेभ्य: होलिका पर्वण्: हार्दिक्य शुभकामना:

Holi Essay in Marathi.
गणतंत्र दिवस पर संस्कृत में निबंध
Essay on Diwali in Sanskrit
संस्कृत भाषा के महत्व पर संस्कृत में निबंध
मम महाविद्यालयः Essay on my college in Sanskrit

होली पर संस्कृत में निबंध। होली पर संस्कृत में श्लोक। होली पर एक निबंध। sanskrit mein holi par lekh. essay on holi in sanskrit for class 7. How to Say Happy Holi in Sanskrit.

4 thoughts on “होली पर संस्कृत में निबंध। Essay on Holi in Sanskrit”

  1. Mein ache se likhta hi Himanshu Kumar Sanskrit होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः

    Reply

Leave a Comment