गीताया उपदेशामृतम् । गीता उपदेश पर संस्कृत में निबंध
In this post you will get bhagavad gita essay in sanskrit, geeta ka mahatva in sanskrit language, short essay on bhagavad gita in sanskrit. प्रस्तावना गीताया मुख्या उपदेशाः उपसंहारः प्रस्तावना महाभारतस्य युद्धे अर्जुनं विषण्णहृदयं दृष्ट्वा तस्य कर्तव्यबोधनार्थ भगवता कृष्णन य उपदेशो दसः स एव ‘ श्रीमदभगवदगीता ‘ इति नाम्ना प्रसिद्धोऽस्ति । गीतायां भगवता कृष्णेन प्रायः …
Read moreगीताया उपदेशामृतम् । गीता उपदेश पर संस्कृत में निबंध