दीवाली पर संस्कृत में निबंध। Essay on Diwali in Sanskrit

इस पोस्ट में आपको दीवाली पर्व पर संस्कृत में निबंध मिलेगा, जो कि हिन्दुओं और भारत का एक प्रमुख त्योहार है, और भारत साथ ही दुनिया के कई अन्य देशों में भी मनाई जाती है।

In this post you will get essay in Sanskrit on Diwali festival, which is a major festival of Hindus and India, and is celebrated in India as well as many other countries of the world.

इस पोस्ट में आपको दीवाली पर संस्कृत भाषा मे लंबे निबंध के साथ-साथ दीवाली में छोटे संस्कृत निबंध जैसे दीवाली पर संस्कृत में 10 वाक्य, दीवाली में संस्कृत में 20 वाक्य का निबंध और दीवाली में 5 लाइन संस्कृत भाषा में। ये संस्कृत भाषा में डीवी पर निबंध छोटी कक्षा के विद्यार्थियों के लिए तो उपयोगी साबित होंगे और उसके साथ संस्कृत भाषा में दीपावली पर निबंध अंग्रेजी माध्यम के बड़ी कक्षा के विद्यार्थियों के लिए भी उपयोगी होंगे।

In this post you will find long essay in Diwali on Sanskrit as well as short Sanskrit essay on Diwali like 10 sentences in Sanskrit on Diwali, 20 sentence essay in Sanskrit in Diwali and 5 line in Sanskrit language in Diwali. These essays on Diwali in Sanskrit language will prove useful for the students of small class and along with the essay on Diwali in Sanskrit language will be useful for higher class students of English medium as well.

Essay on Diwali in Sanskrit

अस्माकं भारतवर्षे प्रतिवर्ष बहूनि पर्वाणि मान्यन्ते । तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति । इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन् । तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन् । जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत् । दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति । जनाः मालाभिः , विद्युत्दीपैः , मृतिकादीपैः च गृहाणि , मन्दिराणि राजमार्गणि , आपणानि च अलंकृतानि कुर्वन्ति । जनाः रात्रौ लक्ष्मी – गणेशस्य च पूजनं कुर्वन्ति । मिष्ठान्नानि च खादन्ति । बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति । दीपावलिः पावनतायाः , उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य , भेदभावस्य , घृणायाः च अन्धकारं नाश्याम । अयं अस्य पर्वस्य संदेशः अस्ति ।

long essay on diwali in Sanskrit language

अस्माकं भारतवर्ष प्रतिवर्ष बहूनि पाणिमान्यन्ते । तेष पर्वेष दीपावालि: हिन्दुनों पवित्रं पार्वमस्ति । इंद्र कथ्यते यत् अस्मिन् एव दिन श्रीराम रावणादि राक्षसान् निहत्य सीतया लमाणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन् । तदा अयोध्यावासिनः प्रसन्नी भूत्वा स्वहिप राजमागेषु । च दीपकान् प्रज्वालयन् । जाना श्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत् ।

भारतवर्षस्य एकः महान् उत्सवः अस्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे , देवालये , आश्रमे , मठे , नदीतीरे , समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति , सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका , दीपोत्सव: , सुखरात्रि: , सुखसुप्तिका , यक्षरात्रि: , कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

Diwali essay in Sanskrit 20 lines. संस्कृत में दीपावली पर 20 वाक्य

Diwali essay in Sanskrit 20 lines. संस्कृत में दीपावली पर 20 वाक्य
Diwali essay in Sanskrit 20 lines

कविकुलगुरुणा कालिदासेन अभिज्ञानशाकुन्तले लिखितम् यत् ‘उत्सवप्रियाः खलु मनुष्याः’ । मानवाः नाम सामाजिक प्राणिनः । अतः ते उत्सवप्रियाः । मम प्रियः उत्सवः दीपावली दीपोत्सवः वा वर्तते । मह्यम् एतत् पर्व अतीव रोचते । एष: धार्मिकोत्सवः अस्ति । अस्मिन् उत्सवे बालाः युवका: च नवनवानि वस्त्राणि धारयन्ति । स्फोटकानां स्फोटनं च भवति । सर्वे हर्षपूर्णाः भवन्ति । दीपावलीदिने लक्ष्मीपूजनं भवति । व्यापारिणः नवानि व्यापारपुस्तकानि आरभन्ते । जनाः स्वमित्रैः स्वजनैः च सम्मिलन्ति अभिवादयन्ति च । सर्वे अस्मिन् पर्वणि प्रसन्नाः । दीपावलिः पावनताया , उल्लासस्य च प्रतीकमास्तिक्था दीपक: अंधकारं नाशयति तथैव बयमपि अज्ञानस्य , भेदभावस्य , घणायाः च अन्धकार नाश्याम । अयं अस्य पर्वस्य संदेशः अस्ति ।

दीपावली पर संस्कृत श्लोक

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रपूते सदा देवि महालक्ष्मि नमोस्तु ते ॥

10 lines on Diwali in Sanskrit. संस्कृत में दीपावली पर 10 वाक्य

10 lines on Diwali in Sanskrit

1. दीपावलि इत्युक्ते दीपानाम् आवलिः ।
2. दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्ति ।
3. अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।
4. दीपावलि दीपानां उत्सवः अस्ति ।
5. सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति ।
6. पुरुषाः , स्त्रियः , बालकाः , बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।
7. रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।
8. सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति , सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।
9. ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।
10. भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति

diwali essay in sanskrit 5 lines. संस्कृत में दीपावली पर 5 वाक्य

diwali essay in sanskrit 5 lines

1. दीपावलिः प्रतिवर्षे कार्तिकमासस्या अमावस्यायों तिथौ मान्यते ।
2. जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति ।
3. जनाः मालाभिः , विद्युत्दीपः , मालिकादीगैर चा गृहाणि , मान्दिराणि राजमार्गणि , आपणानि वा अलंकृतानि कुर्वन्ति ।
4. जनाः रात्री लक्ष्मी – गणेशस्य व पूजनं कुर्वन्ति ।
5. मिष्ठान्नानि च खादन्ति बालकाः स्फोटकानि स्फोटयन्ति पराना: च भवन्ति ।


• essay on importance of sanskrit in sanskrit
50 animals name in Sanskrit.
• 50 Opposite Words in Sanskrit With Hindi Meaning.
• 50 Birds Name in Sanskrit with Hindi, English and Pictures.
• numbers in sanskrit.
• 10 lines on mango in sanskrit.
कितना जानते हो आप दीपावली के बारे में

[tag] deepavali par 10 line sanskrit mein. ten sentences in sanskrit on diwali. write 5 lines on diwali in sanskrit. diwali essay in sanskrit 5 lines. sanskrit mein deepavali par panch vakya. ten sentences in sanskrit on diwali. दीपावली पर लेख संस्कृत में। संस्कृत में दीपावली पर निबंध लिखा हुआ। संस्कृत भाषा में दीपावली पर निबंध।

Leave a Comment